वक्रतुंण्ड गणपति स्त्रोत

 वक्रतुंण्ड गणपति स्त्रोत

1..वक्रतुण्डायै हुं
2.ओम वक्रतुण्डैक दंष्टा्ये क्लींं ह्मीं श्रीं गं गणपतये वर वरद सर्वजनम्मे वशमानय नमः
3. ओम ग्लौं गं गौरीपुत्र वक्रतुंण्ड गणपति गुरु गणेश
ग्लौं गणपति ऋद्धि सिद्धि पति करो दूर कलेश
4. ओम एकदंताय विदमहे वक्रतुंण्डाय धीमहि तन्नो गणपति प्रचोदयात्
वक्रतुंड स्तोत्र
ॐ ॐ ॐ काररूपं हिमकररूचिरं यत्स्वरूपं तुरीयं त्रैगुण्यातीतलीलं कलयति मनसा तेजसोदारवृति;
योगीन्द्रा ब्रहमरन्ध्रे सहजगुणमयं श्रहरेन्षद्ं
स्वसंज्ञं गं गं गं गणेश गजमुखनिशं व्यापकं चिन्तयन्ति
वं वं विघ्नराजं भजति निजभुजे दक्षिणे पाणिशुण्डं क्रों क्रों क्रों क्रोधमुद्रा दलितरिपु कुलं कल्पवृक्षस्य मूले दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वादिसेव्यं धं धं धं
धारयतं दधतमतिशयं सिद्धि बुद्धोर्ददन्तं
तुं तुं तुं तुंगरूपं गगनमुपगतं व्याप्नुवन्तं दिगन्तं क्लीं क्लीं क्लीं कामनाथं गलितमददलं लोलमत्तालिमालम्
ह्मीं ह्मीं ह्मीं काररूपं सकलमुनिजनैये॑यमुद्दिक्षुदण्डं श्रीं श्रीं श्रीं निखिलनिधिकुलं नौमि हेरम्बलम्बम् ।
ग्लौं ग्लौं ग्लौं कारमाद्यं प्रणवमयमहामंत्रमुक्तावलीनां विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम्
डां डां डां डामरूपम् दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यक्षराजं जपति . मुनिजनो गृह्यामभ्यन्तरं च ।
हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं शूर्पकर्ण
वक्रतुण्ड
व्यापके चिन्तयति ।।
पाणिशुण्ड भजति निजभुजे दक्षिणे कोधमुदादलितरिपुकुलं कल्पवृक्षस्य कामधेन्वादिसेव्य धंधे में धारय पुष्प दधतमतिशय सिद्धि बुद्धोदन्तम् ।।
तुं तु तु तुरूपं गगनमुपगतं व्याप्नुवन्तं दिगन्त क्लीं क्लीं क्लीकामनाथ दास गलितमददलं लोलमत्तालिमालम् ।
सकलमुनिजनैये॑यमुद्दिक्षुदण्डं श्रीं श्रीं श्रीं निखिलनिधिकुलं हेरम्बलम्बम् ।
ग्लौं ग्लौं ग्लौं कारमाद्यं प्रणवमयमहामंत्रमुक्तावलीनां विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम् ।
डां डां डां डामरूपम् दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यक्षराजं जपति . मुनिजनो गृह्यामभ्यन्तरं च ।
हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं शूर्पकर्ण कृपालुं ध्येयं य: सूर्य बिम्बे उरसि च विलसत्सर्पयज्ञोपवीतम्
स्वाहा हुं फट समेतै ठ: ठ: ठ: ठसहितै पल्लवै सैव्यमानैर्मन्त्राणाम सप्तकोटि प्रगुणित महीम ध्यानमीशं प्रपद्यै
पूर्व पीठं त्रिकोणं तदुपरिरूचिरं षडदलं सूपपत्रं तस्यो द्ध्र्वे बद्धरेखावसुदलकमलं बाहृयतोधश्च तस्य
मध्ये हुंकारबीजं तदनु भगवतो बीजषट्कं पुरारेरद्यै शुक्लेशसिन्धौ बहुलगणपतेविष्टरे वाष्टकं च ।
धर्माद्यटौ प्रसिद्धा दिशि विदिशि गणा बाह्यतो लोकपालान मध्ये क्षेत्राधिनाथं मुनिजनतिलकं मंत्रमुद्रापदेशम् ।
एवं यो भक्ति युक्तो जपति गणपतिं पुष्पधूपा क्षताद्यैर्नैवेद्यैर्मोदकानां स्तुतिवटविलसद्गीतवादित्रनादैः ।
राजानस्तस्य भृत्या इव युवतिकुलं दासवत्सर्वदास्ते लक्ष्मीः सर्वाङ्गयुक्ता त्यजाति न सदनं किंकराः सर्वलोकाः ।
पुत्राः पौत्राः प्रपौत्रा रणभुवि विजयो द्यूतवादे प्रवीणो यस्येशो विघ्नराजो निवसति ये भक्तिभाजां स देवः ।।
इस प्रकार जो मनुष्य भक्ति युक्त होकर पुष्प, धूप, अक्षत तथा मोदक के नैवेद्य, स्तुति, नृत्य, सिद्ध गीत तथा नाना प्रकार के वाद्यों के साथ गणेशजी नां की पूजा करता है उसके सभी राजा दास के समान हो जाते हैं। युवतियाँ सदा दासी के समान हो जाती हैं। सभी अंगों से युक्त लक्ष्मी उसके घर का त्याग नहीं करतीं। सभी लोग उसके दास हो जाते हैं, उसको पुत्र, पौत्र, प्रपौत्र सभी प्राप्त होते कर्ण हैं। युद्धभूमि में वह विजय प्राप्त करता है जिसके हृदय में भक्तों के देव विघ्नराज ईश गणेश निवास करते हैं वह द्यूत और बाद में प्रवीण हो जाता है।

Comments

Popular posts from this blog

सर्वार्थ सिद्धि योग क्या है

माता मदानन मसानी साधना

सिद्धि-चण्डी महा-विद्या सहस्राक्षर मन्त्र ।